संस्कृत शब्द​ वाञ्छति का अर्थ (Meaning of Samskrit word vA~nChati)

वाञ्छति

वर्णविच्छेदः – व् + आ + ञ् + छ् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बालः मोदकं वाञ्छति।

हिन्दी में अर्थ​

चाहता/चाहती है, इच्छा करता/करती है।

Meaning in English

wants, wishes