#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ वानराः का अर्थ (Meaning of Samskrit word vAnarAH)

वानराः

वर्णविच्छेदः – व् + आ + न् + अ + र् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • वानराः वृक्षेषु क्रीडन्ति।
  • वानराः वृक्षेषु इतस्ततः कूर्दन्ते।
  • श्रीरामचन्द्रः वानराः च लङ्का-गमनार्थं रामेश्वरे सेतु-निर्माणं कुर्वन्ति।

हिन्दी में अर्थ​

बन्दरें

Meaning in English

monkeys

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)