संस्कृत शब्द​ वानराः का अर्थ (Meaning of Samskrit word vAnarAH)

वानराः

वर्णविच्छेदः – व् + आ + न् + अ + र् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • वानराः वृक्षेषु क्रीडन्ति।
  • वानराः वृक्षेषु इतस्ततः कूर्दन्ते।
  • श्रीरामचन्द्रः वानराः च लङ्का-गमनार्थं रामेश्वरे सेतु-निर्माणं कुर्वन्ति।

हिन्दी में अर्थ​

बन्दरें

Meaning in English

monkeys