संस्कृत शब्द​ वाल्मीकेः का अर्थ (Meaning of Samskrit word vAlmIkeH)

वाल्मीकेः

वर्णविच्छेदः – व् + आ + ल् + म् + ई + क् + एः
  • रामस्य पुत्रौ लवकुशौ। तौ सुन्दरौ, शूरौ, चतुरौ च​। तौ सीतायाः पुत्रौ। वाल्मीकेः प्रियशिष्यौ।

हिन्दी में अर्थ​

वाल्मिकी के

Meaning in English

of Valmiki