संस्कृत शब्द​ वृक्षात् का अर्थ (Meaning of Samskrit word vRRikShAt)

वृक्षात्

वर्णविच्छेदः – व् + ऋ + क् + ष् + आ + त्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — पञ्चमी
  • वृक्षात् पर्णं पतति।
  • सः वृक्षात् पक्षिणां नीडानि अधः पातयति।

हिन्दी में अर्थ​

वृक्ष से

Meaning in English

from the tree