संस्कृत शब्द​ उपविष्टवान् का अर्थ (Meaning of Samskrit word upaviShTavAn)

उपविष्टवान्

वर्णविच्छेदः – उ + प् + अ + व् + इ + ष् + ट् + अ + व् + आ + न्
  • तस्मिन् समये महाराजः सोमकः राजसभायां सचिवैः सह उपविष्टवान् आसीत्।

हिन्दी में अर्थ​

बैठे (थे)

Meaning in English

(was) sitting