संस्कृत शब्द​ उद्दिश्य का अर्थ (Meaning of Samskrit word uddishya)

उद्दिश्य

वर्णविच्छेदः – उ + द् + द् + इ + श् + य् + अ
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।
  • एकदा बाणासुरः नाम राक्षसः शिवम् उद्दिश्य तपः करोति। शिवः प्रत्यक्षः भवति।

हिन्दी में अर्थ​

के लिए

Meaning in English

for the sake of