संस्कृत शब्द​ त्यजति का अर्थ (Meaning of Samskrit word tyajati)

त्यजति

वर्णविच्छेदः – त् + य् + अ + ज् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बुद्धिमान् क्रोधं त्यजति।
  • सः स्वस्य स्वभावं न त्यजति।

हिन्दी में अर्थ​

त्याग करता है

Meaning in English

gives up, abandons, quits