संस्कृत शब्द​ त्वं का अर्थ (Meaning of Samskrit word tvaM)

त्वं

वर्णविच्छेदः – त् + व् + अं
एकवचनम् पुरुषः — मध्यमः सर्वनाम
  • त्वं कुत्र गच्छसि? — अहं विद्यालयं गच्छामि।
  • त्वं गच्छसि किम्? — आम्, अहं गच्छामि।
  • त्वं स्नानं कदा करोषि? — अहं स्नानं सप्तवादने करोमि।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
  • त्वं प्रतिदिनं पठेः।

हिन्दी में अर्थ​

तुम​

Meaning in English

you