#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ त्वं का अर्थ (Meaning of Samskrit word tvaM)

त्वं

वर्णविच्छेदः – त् + व् + अं
एकवचनम् पुरुषः — मध्यमः सर्वनाम
  • त्वं कुत्र गच्छसि? — अहं विद्यालयं गच्छामि।
  • त्वं गच्छसि किम्? — आम्, अहं गच्छामि।
  • त्वं स्नानं कदा करोषि? — अहं स्नानं सप्तवादने करोमि।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
  • त्वं प्रतिदिनं पठेः।

हिन्दी में अर्थ​

तुम​

Meaning in English

you

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)