संस्कृत शब्द​ त्रिभिः का अर्थ (Meaning of Samskrit word tribhiH)

त्रिभिः

वर्णविच्छेदः – त् + र् + इ + भ् + इः
बहुवचनम् विभक्तिः — तृतीया
  • युधिष्ठिरः अन्यैः त्रिभिः भ्रातृभिः द्रौपद्या च सहितः उटजे वासं कुर्वन् आसीत्।

हिन्दी में अर्थ​

तीन

Meaning in English

three