#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ तथा का अर्थ (Meaning of Samskrit word tathA)

तथा

वर्णविच्छेदः – त् + अ + थ् + आ
अव्ययम्
  • पर्वणि आदिनं उपवासः तथा रात्रौ देवस्य पूजनं भवति।
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।

हिन्दी में अर्थ​

और

Meaning in English

and

अव्ययम्
  • यथा प्रज्ज्वलितः अग्निः काष्ठान् भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते।

हिन्दी में अर्थ​

उसी तरह

Meaning in English

similarly, in the same way

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)