संस्कृत शब्द​ तथा का अर्थ (Meaning of Samskrit word tathA)

तथा

वर्णविच्छेदः – त् + अ + थ् + आ
अव्ययम्
  • पर्वणि आदिनं उपवासः तथा रात्रौ देवस्य पूजनं भवति।
  • कामः, क्रोधः तथा लोभः - इति एते त्रयः दुर्गुणाः नरकालयस्य त्रीणि महाद्वाराणीव भवन्ति।

हिन्दी में अर्थ​

और

Meaning in English

and

अव्ययम्
  • यथा प्रज्ज्वलितः अग्निः काष्ठान् भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते।

हिन्दी में अर्थ​

उसी तरह

Meaning in English

similarly, in the same way