संस्कृत शब्द​ ततः का अर्थ (Meaning of Samskrit word tataH)

ततः

वर्णविच्छेदः – त् + अ + त् + अः
अव्ययम्
  • जलं पीत्वा काकः ततः अगच्छत् ।
  • जलं ततः पतति।
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।

हिन्दी में अर्थ​

वहाँ से

Meaning in English

from there

अव्ययम्
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

उसके बाद​

Meaning in English

then, after that