Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ तपः का अर्थ (Meaning of Samskrit word tapaH)

तपः 🔊

वर्णविच्छेदः – त् + अ + प् + अः
  • राज्यं मन्त्रिणां स्कन्धे निधाय स्वयं तपः आचरितुं वनं गतवान्।
  • मुने! केन उद्देशेन भवान् तपः आचरति?
  • स्वस्य तपः परित्यज्य गृहं गतवान्।
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

तपस्या

Meaning in English

austerities

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)