संस्कृत शब्द​ तपः का अर्थ (Meaning of Samskrit word tapaH)

तपः

वर्णविच्छेदः – त् + अ + प् + अः
  • राज्यं मन्त्रिणां स्कन्धे निधाय स्वयं च तपः आचरितुं वनं गतवान्।
  • मुने! केन उद्देशेन भवान् तपः आचरति?
  • स्वस्य तपः परित्यज्य गृहं गतवान्।
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।

हिन्दी में अर्थ​

तपस्या

Meaning in English

austerities