notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ तन्तून् का अर्थ (Meaning of Samskrit word tantUn)

तन्तून् 🔊

वर्णविच्छेदः – त् + अ + न् + त् + ऊ + न्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — तन्तु
  • ततः सर्वे मिलित्वा तन्तून् सुन्दरेषु रङ्गेषु रङ्गयन्ति।

हिन्दी में अर्थ​

धागे

Meaning in English

the threads

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)