संस्कृत शब्द​ तदा का अर्थ (Meaning of Samskrit word tadA)

तदा

वर्णविच्छेदः – त् + अ + द् + आ
अव्ययम्
  • तदा भीमसेनः ब्रूते।
  • तदा कृषकाणां मनांसि संहृष्टानि भवन्ति।
  • यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति।

हिन्दी में अर्थ​

तब

Meaning in English

then