notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ तात्त्विकं का अर्थ (Meaning of Samskrit word tAttvikaM)

तात्त्विकं

वर्णविच्छेदः – त् + आ + त् + त् + व् + इ + क् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा
  • तात्त्विकं ज्ञानं जीवनस्य वास्तविकम् अर्थं उद्घाटयति।
  • तात्त्विकं दृष्टिकोणं समस्यायाः समाधानं स्पष्टीकरोति।
  • तात्त्विकं संवादं विचारशीलतां वर्धयति।

हिन्दी में अर्थ​

तात्त्विक

Meaning in English

philosophical

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)