संस्कृत शब्द​ तण्डुलशाकादीनि का अर्थ (Meaning of Samskrit word taNDulashAkAdIni)

तण्डुलशाकादीनि

वर्णविच्छेदः – त् + अ + ण् + ड् + उ + ल् + अ + श् + आ + क् + आ + द् + ई + न् + इ
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

चावल, सब्जियां और अन्य सामान

Meaning in English

rice, vegetables and other items