पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ स्वहस्तेन का अर्थ (Meaning of Samskrit word svahastena)

स्वहस्तेन

वर्णविच्छेदः – स् + व् + अ + ह् + अ + स् + त् + ए + न् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया विग्रहः — स्वस्य हस्तेन
  • सम्पत्तेः प्रदर्शनाय सः स्वहस्तेन एकं दीपं गृहीतवान् आसीत्।
  • स्वहस्तेन निर्माणं कृत्वा सः गर्वितः जातः।
  • सा स्वहस्तेन पाकं करोति।

हिन्दी में अर्थ​

अपने ही हाथ से

Meaning in English

by one's own hand

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)