संस्कृत शब्द​ स्वाध्यायं का अर्थ (Meaning of Samskrit word svAdhyAyaM)

स्वाध्यायं

वर्णविच्छेदः – स् + व् + आ + ध् + य् + आ + य् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • सः प्रतिदिनं स्वाध्यायं करोति।

हिन्दी में अर्थ​

बिना किसी अध्यापक के, स्वयं अध्ययन करके कुछ सीखना

Meaning in English

self study