संस्कृत शब्द सूतीतन्तुना का अर्थ (Meaning of Samskrit word sUtItantunA)
सूतीतन्तुना
वर्णविच्छेदः – स् + ऊ + त् + ई + त् + अ + न् + त् + उ + न् + आ
- सूतीतन्तुना अपि शाटिकाः वस्त्राणां व्यावर्तः, आस्तरणानि च निर्मीयन्ते।
हिन्दी में अर्थ
सूती धागे से
Meaning in English
with cotton thread

