संस्कृत शब्द​ सूर्योदयसूर्यास्तयोः का अर्थ (Meaning of Samskrit word sUryodayasUryAstayoH)

सूर्योदयसूर्यास्तयोः

वर्णविच्छेदः – स् + ऊ + र् + य् + ओ + द् + अ + य् + अ + स् + ऊ + र् + य् + आ + स् + त् + अ + य् + ओः
  • सूर्योदयसूर्यास्तयोः दृश्यम् अत्यन्तं रमणीयं भवति।

हिन्दी में अर्थ​

सूर्योदय और सूर्यास्त का

Meaning in English

of sunrise and sunset