संस्कृत शब्द​ सूर्यनमस्कारे का अर्थ (Meaning of Samskrit word sUryanamaskAre)

सूर्यनमस्कारे

वर्णविच्छेदः – स् + ऊ + र् + य् + अ + न् + अ + म् + अ + स् + क् + आ + र् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • सूर्यनमस्कारे द्वादश स्थितयः अथवा आसनानि भवन्ति।

हिन्दी में अर्थ​

सूर्य नमस्कार में

Meaning in English

in Surya Namaskar