संस्कृत शब्द​ सूर्यनमस्कारस्य का अर्थ (Meaning of Samskrit word sUryanamaskArasya)

सूर्यनमस्कारस्य

वर्णविच्छेदः – स् + ऊ + र् + य् + अ + न् + अ + म् + अ + स् + क् + आ + र् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • इदानीं वयं सूर्यनमस्कारस्य अभ्यासं कुर्मः।

हिन्दी में अर्थ​

सूर्यनमस्कार का

Meaning in English

Suryanamaskarasya's