संस्कृत शब्द​ श्वेतः का अर्थ (Meaning of Samskrit word shvetaH)

श्वेतः

वर्णविच्छेदः – श् + व् + ए + त् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • श्वेतः अश्वः धावति।
  • काकः हंसं पश्यति। 'हंसः सदा स्नानं करोति। अतः हंसः श्वेतः' इति काकः चिन्तयति।

हिन्दी में अर्थ​

सफेद​

Meaning in English

white