संस्कृत शब्द​ श्वः का अर्थ (Meaning of Samskrit word shvaH)

श्वः

वर्णविच्छेदः – श् + व् + अः
अव्ययम्
  • श्वः मङ्गलवासरः भविष्यति।
  • श्वः कः वासरः? — श्वः सोमवासरः (इन्दुवासरः)।
  • श्वः अहं संस्कृतं पठितुं संस्कृतशिबिरं गमिष्यामि।
  • श्वः सूर्योदयानन्तरं तव जीवने विवाहयोगः न भविष्यति।

हिन्दी में अर्थ​

आनेवाला कल​

Meaning in English

tomorrow