संस्कृत शब्द​ शुक्रवासरः का अर्थ (Meaning of Samskrit word shukravAsaraH)

शुक्रवासरः

वर्णविच्छेदः – श् + उ + क् + र् + अ + व् + आ + स् + अ + र् + अः
  • अद्य कः वासरः? — अद्य शुक्रवासरः।
  • अद्य शुक्रवासरः। मम अम्बा लक्ष्मीपूजां करोति।

हिन्दी में अर्थ​

शुक्रवार

Meaning in English

Friday