संस्कृत शब्द शुभान्येव का अर्थ (Meaning of Samskrit word shubhAnyeva)
शुभान्येव 🔊
वर्णविच्छेदः – श् + उ + भ् + आ + न् + य् + ए + व् + अ
- राजन् श्रीराम, तव राष्ट्रे सर्वत्र जनाः तव विषये शुभान्येव वचनानि कथयन्ति।
- कार्याणि सदा शुभान्येव भवन्ति।
- शुभान्येव गीतानि स्वीकुर्वन्तु।
हिन्दी में अर्थ
केवल शुभ
Meaning in English
only auspicious/good

