Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ श्रूयन्ताम् का अर्थ (Meaning of Samskrit word shrUyantAm)

श्रूयन्ताम् 🔊

वर्णविच्छेदः – श् + र् + ऊ + य् + अ + न् + त् + आ + म्
बहुवचनम् पुरुषः — प्रथमः आत्मनेपदम् क्रियापदम् लोट्लकारः धातुः — श्रु (श्रवणे)
  • सम्प्रति वार्ताः श्रूयन्ताम्।
  • अद्यतनस्य समाचाराः श्रूयन्ताम्।

हिन्दी में अर्थ​

सुनें

Meaning in English

listen

girlthinking

ध्यातव्यम्

लोट्लकारस्य इदं रूपं भावे कर्मणि च अर्थे भवति।

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)