संस्कृत शब्द​ श्रीमद्रामायणस्य का अर्थ (Meaning of Samskrit word shrImadrAmAyaNasya)

श्रीमद्रामायणस्य

वर्णविच्छेदः – श् + र् + ई + म् + अ + द् + र् + आ + म् + आ + य् + अ + ण् + अ + स् + य् + अ
  • श्रीमद्रामायणस्य पात्रेषु अतीव प्रशस्यं त्यागमयं पात्रं भरतस्य।

हिन्दी में अर्थ​

श्रीमद् रामायण के

Meaning in English

of the Śrīmad Rāmayāna