#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ श्रीकृष्णस्य का अर्थ (Meaning of Samskrit word shrIkRRiShNasya)

श्रीकृष्णस्य

वर्णविच्छेदः – श् + र् + ई + क् + ऋ + ष् + ण् + अ + स् + य् + अ
  • श्रीकृष्णस्य भक्तजनेषु अत्युत्तमा मीरा।
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।
  • अर्जुनः श्रीकृष्णस्य परमभक्तः आसीत्, अतः अर्जुनस्य श्रीकृष्णे पूर्णः विश्वासः आसीत्।

हिन्दी में अर्थ​

श्री कृष्ण जी के

Meaning in English

Shree Krishna's

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)