संस्कृत शब्द​ श्रीकृष्णस्य का अर्थ (Meaning of Samskrit word shrIkRRiShNasya)

श्रीकृष्णस्य

वर्णविच्छेदः – श् + र् + ई + क् + ऋ + ष् + ण् + अ + स् + य् + अ
  • श्रीकृष्णस्य भक्तजनेषु अत्युत्तमा मीरा।
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।
  • अर्जुनः श्रीकृष्णस्य परमभक्तः आसीत्, अतः अर्जुनस्य श्रीकृष्णे पूर्णः विश्वासः आसीत्।

हिन्दी में अर्थ​

श्री कृष्ण जी के

Meaning in English

Shree Krishna's