संस्कृत शब्द​ शिष्यः का अर्थ (Meaning of Samskrit word shiShyaH)

शिष्यः

वर्णविच्छेदः – श् + इ + ष् + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • गुरुः प्रश्नं प्रक्ष्यति। शिष्यः उत्तरं दास्यति।

हिन्दी में अर्थ​

शिष्य

Meaning in English

disciple