संस्कृत शब्द शिष्यः का अर्थ (Meaning of Samskrit word shiShyaH)
शिष्यः
वर्णविच्छेदः – श् + इ + ष् + य् + अः
- गुरुः प्रश्नं प्रक्ष्यति। शिष्यः उत्तरं दास्यति।
- शिष्यः गुरुम् अनुगच्छति।
- शिष्यः गुरुं नमस्करोति।
हिन्दी में अर्थ
शिष्य
Meaning in English
disciple

