संस्कृत शब्द​ शिष्याः का अर्थ (Meaning of Samskrit word shiShyAH)

शिष्याः

वर्णविच्छेदः – श् + इ + ष् + य् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • शिष्याः उपदेशं शृण्वन्ति।
  • शिष्याः गुरुभ्यः पठन्ति।

हिन्दी में अर्थ​

शिष्य

Meaning in English

disciples