#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ शीघ्रम् का अर्थ (Meaning of Samskrit word shIghram)

शीघ्रम्

वर्णविच्छेदः – श् + ई + घ् + र् + अ + म्
  • अश्वः शीघ्रम् अधावत्।
  • "सन्ध्ये! शीघ्रम् आगच्छ​, विलम्बः भवति" इति मीना आहूतवती।
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।
  • अस्मिन् दिने सर्वे प्रातः शीघ्रम् उत्तिष्ठन्ति।

हिन्दी में अर्थ​

शीघ्र, जल्दी

Meaning in English

quickly, early

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)