संस्कृत शब्द​ शीघ्रम् का अर्थ (Meaning of Samskrit word shIghram)

शीघ्रम्

वर्णविच्छेदः – श् + ई + घ् + र् + अ + म्
  • अश्वः शीघ्रम् अधावत्।
  • "सन्ध्ये! शीघ्रम् आगच्छ​, विलम्बः भवति" इति मीना आहूतवती।
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।
  • अस्मिन् दिने सर्वे प्रातः शीघ्रम् उत्तिष्ठन्ति।

हिन्दी में अर्थ​

शीघ्र, जल्दी

Meaning in English

quickly, early