notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ शशकाः का अर्थ (Meaning of Samskrit word shashakAH)

शशकाः

वर्णविच्छेदः – श् + अ + श् + अ + क् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — शशक
  • ग्रामे अजाः हरिणाः शशकाः मयूराः अन्ये अपि पशवः निर्भीकाः भ्रमन्ति स्म।
  • शशकाः रात्रौ चकिताः भवन्ति।
  • बालेषु शशकाः प्रियाः सन्ति।

हिन्दी में अर्थ​

खरगोश

Meaning in English

rabbits

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)