संस्कृत शब्द​ शृण्वन्ति का अर्थ (Meaning of Samskrit word shRRiNvanti)

शृण्वन्ति

वर्णविच्छेदः – श् + ऋ + ण् + व् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • शिष्याः उपदेशं शृण्वन्ति।

हिन्दी में अर्थ​

सुनते हैं

Meaning in English

listen