संस्कृत शब्द​ शीतकालस्य का अर्थ (Meaning of Samskrit word shItakAlasya)

शीतकालस्य

वर्णविच्छेदः – श् + ई + त् + अ + क् + आ + ल् + अ + स् + य् + अ
  • शीतकालस्य दिनम् असीत्​।

हिन्दी में अर्थ​

सर्दी (का)

Meaning in English

winter