संस्कृत शब्द​ शीतकालः का अर्थ (Meaning of Samskrit word shItakAlaH)

शीतकालः

वर्णविच्छेदः – श् + ई + त् + अ + क् + आ + ल् + अः
  • अधुना शीतकालः अस्ति।

हिन्दी में अर्थ​

सर्दी

Meaning in English

winter