notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सेतोः का अर्थ (Meaning of Samskrit word setoH)

सेतोः

वर्णविच्छेदः – स् + ए + त् + ओः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — सेतु
  • तस्य सेतोः उपरि गम्यमानानि यानानि, पशून्, मनुष्यान् दर्शयतु।
  • सेतोः उपरि गच्छन्ति जनाः सुखं अनुभवन्ति।
  • सेतोः समीपे क्रीडायाः क्षेत्रं अस्ति।

हिन्दी में अर्थ​

पुल का

Meaning in English

of bridge

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)