संस्कृत शब्द​ सीतां का अर्थ (Meaning of Samskrit word sItAM)

सीतां

वर्णविच्छेदः – स् + ई + त् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया
  • आञ्जनेयः अशोकवने कां पश्यति? — आञ्जनेयः अशोकवने सीतां पश्यति।

हिन्दी में अर्थ​

सीता

Meaning in English

Sita