Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ सङ्गणकस्य का अर्थ (Meaning of Samskrit word sa~NgaNakasya)

सङ्गणकस्य 🔊

वर्णविच्छेदः – स् + अ + ङ् + ग् + अ + ण् + अ + क् + अ + स् + य् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — सङ्गणक
  • केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।

हिन्दी में अर्थ​

कंप्यूटर के

Meaning in English

of computers

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)