notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सौन्दर्यस्य का अर्थ (Meaning of Samskrit word saundaryasya)

सौन्दर्यस्य 🔊

वर्णविच्छेदः – स् + औ + न् + द् + अ + र् + य् + अ + स् + य् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — सौन्दर्य
  • कः अयं महाकपिः? अयं समग्रायाः लङ्कायाः सौन्दर्यस्य नाशनं कृतवान्।

हिन्दी में अर्थ​

सौंदर्य की

Meaning in English

of beauty

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)