अद्य​ शनिवासरः।
🕣 ०८:४८:४०
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ सस्यैः का अर्थ (Meaning of Samskrit word sasyaiH)

सस्यैः

वर्णविच्छेदः – स् + अ + स् + य् + ऐः
बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — तृतीया मूलशब्दः — सस्य
  • त्रयः युवकाः उत्तमैः सस्यैः युतेन कुण्डेन सह आगताः आसन्।
  • सस्यैः भूमिः समृद्धा अस्ति।
  • सस्यैः कृषकः जीवनं यापयति।

हिन्दी में अर्थ​

जड़ी बूटियों द्वारा

Meaning in English

by the herbs

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)