संस्कृत शब्द​ सर्वे का अर्थ (Meaning of Samskrit word sarve)

सर्वे

वर्णविच्छेदः – स् + अ + र् + व् + ए
  • सर्वे जनाः अगच्छन्।
  • सर्वे परस्परं विवदन्ते स्म​।
  • वयं सर्वे मम मातुलगृहं गतवन्तः।
  • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।
  • यूयं सर्वे कुत्र गतवन्तः आस्त​? — वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।
  • सर्वे पुनर्जीविताः अभवन्।

हिन्दी में अर्थ​

सभी

Meaning in English

all