संस्कृत शब्द​ सर्वाः का अर्थ (Meaning of Samskrit word sarvAH)

सर्वाः

वर्णविच्छेदः – स् + अ + र् + व् + आः
बहुवचनम्
  • भवती समये एव आगच्छेत्। वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम​।

हिन्दी में अर्थ​

सभी

Meaning in English

all