Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ सन्ततिः का अर्थ (Meaning of Samskrit word santatiH)

सन्ततिः 🔊

वर्णविच्छेदः – स् + अ + न् + त् + अ + त् + इः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
  • सः सहस्त्रम् अश्वमेधान् आचरितवान् आसीत्। अशेषां पृथिवीं जितवान् आसीत्। परन्तु तस्य सन्ततिः आसीत्।

हिन्दी में अर्थ​

संतान

Meaning in English

child

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)