notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ समुद्धृतोऽस्ति का अर्थ (Meaning of Samskrit word samuddhRRito.asti)

समुद्धृतोऽस्ति

वर्णविच्छेदः – स् + अ + म् + उ + द् + ध् + ऋ + त् + ओ + ऽ + स् + त् + इ
सन्धिविच्छेदः — सम् + उद्धृतः + अस्ति
  • प्रस्तुतोऽयं पाठः “छान्दोग्योपनिषदः" षष्ठाध्यायस्य पञ्चमखण्डात् समुद्धृतोऽस्ति।
  • रामायणात् समुद्धृतोऽस्ति अयं श्लोकः।
  • स्मृतिग्रन्थात् समुद्धृतोऽस्ति एषः नियमः।

हिन्दी में अर्थ​

लिया गया है

Meaning in English

has been taken

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)