संस्कृत शब्द​ संस्कृतस्य का अर्थ (Meaning of Samskrit word saMskRRitasya)

संस्कृतस्य

वर्णविच्छेदः – स् + अं + स् + क् + ऋ + त् + अ + स् + य् + अ
एकवचनम् विभक्तिः — षष्ठी
  • अग्रिमे मासे अहं संस्कृतस्य परीक्षां लेखिष्यामि।

हिन्दी में अर्थ​

संस्कृत का

Meaning in English

of Sanskrit