संस्कृत शब्द​ सम्भाषणं का अर्थ (Meaning of Samskrit word sambhAShaNaM)

सम्भाषणं

वर्णविच्छेदः – स् + अ + म् + भ् + आ + ष् + अ + ण् + अं
  • सर्वे परस्परं सम्भाषणं कुर्वन्ति।
  • एतस्मिन् गृहे सर्वे संस्कृतेन एव सम्भाषणं कुर्वन्ति।

हिन्दी में अर्थ​

बातचीत​, वार्तालाप

Meaning in English

discussion, conversation