संस्कृत शब्द​ समये का अर्थ (Meaning of Samskrit word samaye)

समये

वर्णविच्छेदः – स् + अ + म् + अ + य् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • तस्मिन् समये महाराजः सोमकः राजसभायां सचिवैः सह उपविष्टवान् आसीत्।
  • भवती समये एव आगच्छेत्। वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम​।

हिन्दी में अर्थ​

समय पर​

Meaning in English

on time