#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ समये का अर्थ (Meaning of Samskrit word samaye)

समये

वर्णविच्छेदः – स् + अ + म् + अ + य् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • तस्मिन् समये महाराजः सोमकः राजसभायां सचिवैः सह उपविष्टवान् आसीत्।
  • भवती समये एव आगच्छेत्। वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम​।

हिन्दी में अर्थ​

समय पर​

Meaning in English

on time

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)