संस्कृत शब्द समभूत् का अर्थ (Meaning of Samskrit word samabhUt)
समभूत् 🔊
वर्णविच्छेदः – स् + अ + म् + अ + भ् + ऊ + त्
- तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्।
हिन्दी में अर्थ
हो गया
Meaning in English
became


हो गया
became