संस्कृत शब्द​ सहसा का अर्थ (Meaning of Samskrit word sahasA)

सहसा

वर्णविच्छेदः – स् + अ + ह् + अ + स् + आ
अव्ययम्
  • सहसा बालकः धावितवान्।
  • सहसा निर्णयः न करणीयः।

हिन्दी में अर्थ​

अचानक से

Meaning in English

suddenly